Declension table of ?satyanāthamāhātmyaratnākara

Deva

MasculineSingularDualPlural
Nominativesatyanāthamāhātmyaratnākaraḥ satyanāthamāhātmyaratnākarau satyanāthamāhātmyaratnākarāḥ
Vocativesatyanāthamāhātmyaratnākara satyanāthamāhātmyaratnākarau satyanāthamāhātmyaratnākarāḥ
Accusativesatyanāthamāhātmyaratnākaram satyanāthamāhātmyaratnākarau satyanāthamāhātmyaratnākarān
Instrumentalsatyanāthamāhātmyaratnākareṇa satyanāthamāhātmyaratnākarābhyām satyanāthamāhātmyaratnākaraiḥ satyanāthamāhātmyaratnākarebhiḥ
Dativesatyanāthamāhātmyaratnākarāya satyanāthamāhātmyaratnākarābhyām satyanāthamāhātmyaratnākarebhyaḥ
Ablativesatyanāthamāhātmyaratnākarāt satyanāthamāhātmyaratnākarābhyām satyanāthamāhātmyaratnākarebhyaḥ
Genitivesatyanāthamāhātmyaratnākarasya satyanāthamāhātmyaratnākarayoḥ satyanāthamāhātmyaratnākarāṇām
Locativesatyanāthamāhātmyaratnākare satyanāthamāhātmyaratnākarayoḥ satyanāthamāhātmyaratnākareṣu

Compound satyanāthamāhātmyaratnākara -

Adverb -satyanāthamāhātmyaratnākaram -satyanāthamāhātmyaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria