Declension table of ?satyanāthābhyudaya

Deva

MasculineSingularDualPlural
Nominativesatyanāthābhyudayaḥ satyanāthābhyudayau satyanāthābhyudayāḥ
Vocativesatyanāthābhyudaya satyanāthābhyudayau satyanāthābhyudayāḥ
Accusativesatyanāthābhyudayam satyanāthābhyudayau satyanāthābhyudayān
Instrumentalsatyanāthābhyudayena satyanāthābhyudayābhyām satyanāthābhyudayaiḥ satyanāthābhyudayebhiḥ
Dativesatyanāthābhyudayāya satyanāthābhyudayābhyām satyanāthābhyudayebhyaḥ
Ablativesatyanāthābhyudayāt satyanāthābhyudayābhyām satyanāthābhyudayebhyaḥ
Genitivesatyanāthābhyudayasya satyanāthābhyudayayoḥ satyanāthābhyudayānām
Locativesatyanāthābhyudaye satyanāthābhyudayayoḥ satyanāthābhyudayeṣu

Compound satyanāthābhyudaya -

Adverb -satyanāthābhyudayam -satyanāthābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria