Declension table of ?satyanāmatā

Deva

FeminineSingularDualPlural
Nominativesatyanāmatā satyanāmate satyanāmatāḥ
Vocativesatyanāmate satyanāmate satyanāmatāḥ
Accusativesatyanāmatām satyanāmate satyanāmatāḥ
Instrumentalsatyanāmatayā satyanāmatābhyām satyanāmatābhiḥ
Dativesatyanāmatāyai satyanāmatābhyām satyanāmatābhyaḥ
Ablativesatyanāmatāyāḥ satyanāmatābhyām satyanāmatābhyaḥ
Genitivesatyanāmatāyāḥ satyanāmatayoḥ satyanāmatānām
Locativesatyanāmatāyām satyanāmatayoḥ satyanāmatāsu

Adverb -satyanāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria