Declension table of ?satyamanman

Deva

NeuterSingularDualPlural
Nominativesatyamanma satyamanmanī satyamanmāni
Vocativesatyamanman satyamanma satyamanmanī satyamanmāni
Accusativesatyamanma satyamanmanī satyamanmāni
Instrumentalsatyamanmanā satyamanmabhyām satyamanmabhiḥ
Dativesatyamanmane satyamanmabhyām satyamanmabhyaḥ
Ablativesatyamanmanaḥ satyamanmabhyām satyamanmabhyaḥ
Genitivesatyamanmanaḥ satyamanmanoḥ satyamanmanām
Locativesatyamanmani satyamanmanoḥ satyamanmasu

Compound satyamanma -

Adverb -satyamanma -satyamanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria