Declension table of ?satyamanman

Deva

MasculineSingularDualPlural
Nominativesatyamanmā satyamanmānau satyamanmānaḥ
Vocativesatyamanman satyamanmānau satyamanmānaḥ
Accusativesatyamanmānam satyamanmānau satyamanmanaḥ
Instrumentalsatyamanmanā satyamanmabhyām satyamanmabhiḥ
Dativesatyamanmane satyamanmabhyām satyamanmabhyaḥ
Ablativesatyamanmanaḥ satyamanmabhyām satyamanmabhyaḥ
Genitivesatyamanmanaḥ satyamanmanoḥ satyamanmanām
Locativesatyamanmani satyamanmanoḥ satyamanmasu

Compound satyamanma -

Adverb -satyamanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria