Declension table of ?satyamadvan

Deva

MasculineSingularDualPlural
Nominativesatyamadvā satyamadvānau satyamadvānaḥ
Vocativesatyamadvan satyamadvānau satyamadvānaḥ
Accusativesatyamadvānam satyamadvānau satyamadvanaḥ
Instrumentalsatyamadvanā satyamadvabhyām satyamadvabhiḥ
Dativesatyamadvane satyamadvabhyām satyamadvabhyaḥ
Ablativesatyamadvanaḥ satyamadvabhyām satyamadvabhyaḥ
Genitivesatyamadvanaḥ satyamadvanoḥ satyamadvanām
Locativesatyamadvani satyamadvanoḥ satyamadvasu

Compound satyamadva -

Adverb -satyamadvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria