Declension table of ?satyamṛṣāviveka

Deva

MasculineSingularDualPlural
Nominativesatyamṛṣāvivekaḥ satyamṛṣāvivekau satyamṛṣāvivekāḥ
Vocativesatyamṛṣāviveka satyamṛṣāvivekau satyamṛṣāvivekāḥ
Accusativesatyamṛṣāvivekam satyamṛṣāvivekau satyamṛṣāvivekān
Instrumentalsatyamṛṣāvivekeṇa satyamṛṣāvivekābhyām satyamṛṣāvivekaiḥ satyamṛṣāvivekebhiḥ
Dativesatyamṛṣāvivekāya satyamṛṣāvivekābhyām satyamṛṣāvivekebhyaḥ
Ablativesatyamṛṣāvivekāt satyamṛṣāvivekābhyām satyamṛṣāvivekebhyaḥ
Genitivesatyamṛṣāvivekasya satyamṛṣāvivekayoḥ satyamṛṣāvivekāṇām
Locativesatyamṛṣāviveke satyamṛṣāvivekayoḥ satyamṛṣāvivekeṣu

Compound satyamṛṣāviveka -

Adverb -satyamṛṣāvivekam -satyamṛṣāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria