Declension table of ?satyakhāna

Deva

MasculineSingularDualPlural
Nominativesatyakhānaḥ satyakhānau satyakhānāḥ
Vocativesatyakhāna satyakhānau satyakhānāḥ
Accusativesatyakhānam satyakhānau satyakhānān
Instrumentalsatyakhānena satyakhānābhyām satyakhānaiḥ satyakhānebhiḥ
Dativesatyakhānāya satyakhānābhyām satyakhānebhyaḥ
Ablativesatyakhānāt satyakhānābhyām satyakhānebhyaḥ
Genitivesatyakhānasya satyakhānayoḥ satyakhānānām
Locativesatyakhāne satyakhānayoḥ satyakhāneṣu

Compound satyakhāna -

Adverb -satyakhānam -satyakhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria