Declension table of ?satyaketu

Deva

MasculineSingularDualPlural
Nominativesatyaketuḥ satyaketū satyaketavaḥ
Vocativesatyaketo satyaketū satyaketavaḥ
Accusativesatyaketum satyaketū satyaketūn
Instrumentalsatyaketunā satyaketubhyām satyaketubhiḥ
Dativesatyaketave satyaketubhyām satyaketubhyaḥ
Ablativesatyaketoḥ satyaketubhyām satyaketubhyaḥ
Genitivesatyaketoḥ satyaketvoḥ satyaketūnām
Locativesatyaketau satyaketvoḥ satyaketuṣu

Compound satyaketu -

Adverb -satyaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria