Declension table of ?satyakarman

Deva

NeuterSingularDualPlural
Nominativesatyakarma satyakarmaṇī satyakarmāṇi
Vocativesatyakarman satyakarma satyakarmaṇī satyakarmāṇi
Accusativesatyakarma satyakarmaṇī satyakarmāṇi
Instrumentalsatyakarmaṇā satyakarmabhyām satyakarmabhiḥ
Dativesatyakarmaṇe satyakarmabhyām satyakarmabhyaḥ
Ablativesatyakarmaṇaḥ satyakarmabhyām satyakarmabhyaḥ
Genitivesatyakarmaṇaḥ satyakarmaṇoḥ satyakarmaṇām
Locativesatyakarmaṇi satyakarmaṇoḥ satyakarmasu

Compound satyakarma -

Adverb -satyakarma -satyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria