Declension table of ?satyakāya

Deva

MasculineSingularDualPlural
Nominativesatyakāyaḥ satyakāyau satyakāyāḥ
Vocativesatyakāya satyakāyau satyakāyāḥ
Accusativesatyakāyam satyakāyau satyakāyān
Instrumentalsatyakāyena satyakāyābhyām satyakāyaiḥ satyakāyebhiḥ
Dativesatyakāyāya satyakāyābhyām satyakāyebhyaḥ
Ablativesatyakāyāt satyakāyābhyām satyakāyebhyaḥ
Genitivesatyakāyasya satyakāyayoḥ satyakāyānām
Locativesatyakāye satyakāyayoḥ satyakāyeṣu

Compound satyakāya -

Adverb -satyakāyam -satyakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria