Declension table of ?satyakāruṇyavedin

Deva

NeuterSingularDualPlural
Nominativesatyakāruṇyavedi satyakāruṇyavedinī satyakāruṇyavedīni
Vocativesatyakāruṇyavedin satyakāruṇyavedi satyakāruṇyavedinī satyakāruṇyavedīni
Accusativesatyakāruṇyavedi satyakāruṇyavedinī satyakāruṇyavedīni
Instrumentalsatyakāruṇyavedinā satyakāruṇyavedibhyām satyakāruṇyavedibhiḥ
Dativesatyakāruṇyavedine satyakāruṇyavedibhyām satyakāruṇyavedibhyaḥ
Ablativesatyakāruṇyavedinaḥ satyakāruṇyavedibhyām satyakāruṇyavedibhyaḥ
Genitivesatyakāruṇyavedinaḥ satyakāruṇyavedinoḥ satyakāruṇyavedinām
Locativesatyakāruṇyavedini satyakāruṇyavedinoḥ satyakāruṇyavediṣu

Compound satyakāruṇyavedi -

Adverb -satyakāruṇyavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria