Declension table of ?satyakāmatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyakāmatīrthaḥ satyakāmatīrthau satyakāmatīrthāḥ
Vocativesatyakāmatīrtha satyakāmatīrthau satyakāmatīrthāḥ
Accusativesatyakāmatīrtham satyakāmatīrthau satyakāmatīrthān
Instrumentalsatyakāmatīrthena satyakāmatīrthābhyām satyakāmatīrthaiḥ satyakāmatīrthebhiḥ
Dativesatyakāmatīrthāya satyakāmatīrthābhyām satyakāmatīrthebhyaḥ
Ablativesatyakāmatīrthāt satyakāmatīrthābhyām satyakāmatīrthebhyaḥ
Genitivesatyakāmatīrthasya satyakāmatīrthayoḥ satyakāmatīrthānām
Locativesatyakāmatīrthe satyakāmatīrthayoḥ satyakāmatīrtheṣu

Compound satyakāmatīrtha -

Adverb -satyakāmatīrtham -satyakāmatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria