Declension table of satyakāma

Deva

NeuterSingularDualPlural
Nominativesatyakāmam satyakāme satyakāmāni
Vocativesatyakāma satyakāme satyakāmāni
Accusativesatyakāmam satyakāme satyakāmāni
Instrumentalsatyakāmena satyakāmābhyām satyakāmaiḥ
Dativesatyakāmāya satyakāmābhyām satyakāmebhyaḥ
Ablativesatyakāmāt satyakāmābhyām satyakāmebhyaḥ
Genitivesatyakāmasya satyakāmayoḥ satyakāmānām
Locativesatyakāme satyakāmayoḥ satyakāmeṣu

Compound satyakāma -

Adverb -satyakāmam -satyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria