Declension table of ?satyakṛtā

Deva

FeminineSingularDualPlural
Nominativesatyakṛtā satyakṛte satyakṛtāḥ
Vocativesatyakṛte satyakṛte satyakṛtāḥ
Accusativesatyakṛtām satyakṛte satyakṛtāḥ
Instrumentalsatyakṛtayā satyakṛtābhyām satyakṛtābhiḥ
Dativesatyakṛtāyai satyakṛtābhyām satyakṛtābhyaḥ
Ablativesatyakṛtāyāḥ satyakṛtābhyām satyakṛtābhyaḥ
Genitivesatyakṛtāyāḥ satyakṛtayoḥ satyakṛtānām
Locativesatyakṛtāyām satyakṛtayoḥ satyakṛtāsu

Adverb -satyakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria