Declension table of ?satyakṛt

Deva

NeuterSingularDualPlural
Nominativesatyakṛt satyakṛtī satyakṛnti
Vocativesatyakṛt satyakṛtī satyakṛnti
Accusativesatyakṛt satyakṛtī satyakṛnti
Instrumentalsatyakṛtā satyakṛdbhyām satyakṛdbhiḥ
Dativesatyakṛte satyakṛdbhyām satyakṛdbhyaḥ
Ablativesatyakṛtaḥ satyakṛdbhyām satyakṛdbhyaḥ
Genitivesatyakṛtaḥ satyakṛtoḥ satyakṛtām
Locativesatyakṛti satyakṛtoḥ satyakṛtsu

Compound satyakṛt -

Adverb -satyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria