Declension table of ?satyakṛt

Deva

MasculineSingularDualPlural
Nominativesatyakṛt satyakṛtau satyakṛtaḥ
Vocativesatyakṛt satyakṛtau satyakṛtaḥ
Accusativesatyakṛtam satyakṛtau satyakṛtaḥ
Instrumentalsatyakṛtā satyakṛdbhyām satyakṛdbhiḥ
Dativesatyakṛte satyakṛdbhyām satyakṛdbhyaḥ
Ablativesatyakṛtaḥ satyakṛdbhyām satyakṛdbhyaḥ
Genitivesatyakṛtaḥ satyakṛtoḥ satyakṛtām
Locativesatyakṛti satyakṛtoḥ satyakṛtsu

Compound satyakṛt -

Adverb -satyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria