Declension table of ?satyajña

Deva

NeuterSingularDualPlural
Nominativesatyajñam satyajñe satyajñāni
Vocativesatyajña satyajñe satyajñāni
Accusativesatyajñam satyajñe satyajñāni
Instrumentalsatyajñena satyajñābhyām satyajñaiḥ
Dativesatyajñāya satyajñābhyām satyajñebhyaḥ
Ablativesatyajñāt satyajñābhyām satyajñebhyaḥ
Genitivesatyajñasya satyajñayoḥ satyajñānām
Locativesatyajñe satyajñayoḥ satyajñeṣu

Compound satyajña -

Adverb -satyajñam -satyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria