Declension table of ?satyajña

Deva

MasculineSingularDualPlural
Nominativesatyajñaḥ satyajñau satyajñāḥ
Vocativesatyajña satyajñau satyajñāḥ
Accusativesatyajñam satyajñau satyajñān
Instrumentalsatyajñena satyajñābhyām satyajñaiḥ satyajñebhiḥ
Dativesatyajñāya satyajñābhyām satyajñebhyaḥ
Ablativesatyajñāt satyajñābhyām satyajñebhyaḥ
Genitivesatyajñasya satyajñayoḥ satyajñānām
Locativesatyajñe satyajñayoḥ satyajñeṣu

Compound satyajña -

Adverb -satyajñam -satyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria