Declension table of ?satyajyotis

Deva

MasculineSingularDualPlural
Nominativesatyajyotiḥ satyajyotiṣau satyajyotiṣaḥ
Vocativesatyajyotiḥ satyajyotiṣau satyajyotiṣaḥ
Accusativesatyajyotiṣam satyajyotiṣau satyajyotiṣaḥ
Instrumentalsatyajyotiṣā satyajyotirbhyām satyajyotirbhiḥ
Dativesatyajyotiṣe satyajyotirbhyām satyajyotirbhyaḥ
Ablativesatyajyotiṣaḥ satyajyotirbhyām satyajyotirbhyaḥ
Genitivesatyajyotiṣaḥ satyajyotiṣoḥ satyajyotiṣām
Locativesatyajyotiṣi satyajyotiṣoḥ satyajyotiḥṣu

Compound satyajyotis -

Adverb -satyajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria