Declension table of ?satyajyotiṣā

Deva

FeminineSingularDualPlural
Nominativesatyajyotiṣā satyajyotiṣe satyajyotiṣāḥ
Vocativesatyajyotiṣe satyajyotiṣe satyajyotiṣāḥ
Accusativesatyajyotiṣām satyajyotiṣe satyajyotiṣāḥ
Instrumentalsatyajyotiṣayā satyajyotiṣābhyām satyajyotiṣābhiḥ
Dativesatyajyotiṣāyai satyajyotiṣābhyām satyajyotiṣābhyaḥ
Ablativesatyajyotiṣāyāḥ satyajyotiṣābhyām satyajyotiṣābhyaḥ
Genitivesatyajyotiṣāyāḥ satyajyotiṣayoḥ satyajyotiṣāṇām
Locativesatyajyotiṣāyām satyajyotiṣayoḥ satyajyotiṣāsu

Adverb -satyajyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria