Declension table of ?satyajiti

Deva

FeminineSingularDualPlural
Nominativesatyajitiḥ satyajitī satyajitayaḥ
Vocativesatyajite satyajitī satyajitayaḥ
Accusativesatyajitim satyajitī satyajitīḥ
Instrumentalsatyajityā satyajitibhyām satyajitibhiḥ
Dativesatyajityai satyajitaye satyajitibhyām satyajitibhyaḥ
Ablativesatyajityāḥ satyajiteḥ satyajitibhyām satyajitibhyaḥ
Genitivesatyajityāḥ satyajiteḥ satyajityoḥ satyajitīnām
Locativesatyajityām satyajitau satyajityoḥ satyajitiṣu

Compound satyajiti -

Adverb -satyajiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria