Declension table of ?satyajitā

Deva

FeminineSingularDualPlural
Nominativesatyajitā satyajite satyajitāḥ
Vocativesatyajite satyajite satyajitāḥ
Accusativesatyajitām satyajite satyajitāḥ
Instrumentalsatyajitayā satyajitābhyām satyajitābhiḥ
Dativesatyajitāyai satyajitābhyām satyajitābhyaḥ
Ablativesatyajitāyāḥ satyajitābhyām satyajitābhyaḥ
Genitivesatyajitāyāḥ satyajitayoḥ satyajitānām
Locativesatyajitāyām satyajitayoḥ satyajitāsu

Adverb -satyajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria