Declension table of ?satyahita

Deva

NeuterSingularDualPlural
Nominativesatyahitam satyahite satyahitāni
Vocativesatyahita satyahite satyahitāni
Accusativesatyahitam satyahite satyahitāni
Instrumentalsatyahitena satyahitābhyām satyahitaiḥ
Dativesatyahitāya satyahitābhyām satyahitebhyaḥ
Ablativesatyahitāt satyahitābhyām satyahitebhyaḥ
Genitivesatyahitasya satyahitayoḥ satyahitānām
Locativesatyahite satyahitayoḥ satyahiteṣu

Compound satyahita -

Adverb -satyahitam -satyahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria