Declension table of ?satyahita

Deva

MasculineSingularDualPlural
Nominativesatyahitaḥ satyahitau satyahitāḥ
Vocativesatyahita satyahitau satyahitāḥ
Accusativesatyahitam satyahitau satyahitān
Instrumentalsatyahitena satyahitābhyām satyahitaiḥ satyahitebhiḥ
Dativesatyahitāya satyahitābhyām satyahitebhyaḥ
Ablativesatyahitāt satyahitābhyām satyahitebhyaḥ
Genitivesatyahitasya satyahitayoḥ satyahitānām
Locativesatyahite satyahitayoḥ satyahiteṣu

Compound satyahita -

Adverb -satyahitam -satyahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria