Declension table of ?satyadūta

Deva

MasculineSingularDualPlural
Nominativesatyadūtaḥ satyadūtau satyadūtāḥ
Vocativesatyadūta satyadūtau satyadūtāḥ
Accusativesatyadūtam satyadūtau satyadūtān
Instrumentalsatyadūtena satyadūtābhyām satyadūtaiḥ satyadūtebhiḥ
Dativesatyadūtāya satyadūtābhyām satyadūtebhyaḥ
Ablativesatyadūtāt satyadūtābhyām satyadūtebhyaḥ
Genitivesatyadūtasya satyadūtayoḥ satyadūtānām
Locativesatyadūte satyadūtayoḥ satyadūteṣu

Compound satyadūta -

Adverb -satyadūtam -satyadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria