Declension table of ?satyadhvaja

Deva

MasculineSingularDualPlural
Nominativesatyadhvajaḥ satyadhvajau satyadhvajāḥ
Vocativesatyadhvaja satyadhvajau satyadhvajāḥ
Accusativesatyadhvajam satyadhvajau satyadhvajān
Instrumentalsatyadhvajena satyadhvajābhyām satyadhvajaiḥ satyadhvajebhiḥ
Dativesatyadhvajāya satyadhvajābhyām satyadhvajebhyaḥ
Ablativesatyadhvajāt satyadhvajābhyām satyadhvajebhyaḥ
Genitivesatyadhvajasya satyadhvajayoḥ satyadhvajānām
Locativesatyadhvaje satyadhvajayoḥ satyadhvajeṣu

Compound satyadhvaja -

Adverb -satyadhvajam -satyadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria