Declension table of ?satyadhvṛtā

Deva

FeminineSingularDualPlural
Nominativesatyadhvṛtā satyadhvṛte satyadhvṛtāḥ
Vocativesatyadhvṛte satyadhvṛte satyadhvṛtāḥ
Accusativesatyadhvṛtām satyadhvṛte satyadhvṛtāḥ
Instrumentalsatyadhvṛtayā satyadhvṛtābhyām satyadhvṛtābhiḥ
Dativesatyadhvṛtāyai satyadhvṛtābhyām satyadhvṛtābhyaḥ
Ablativesatyadhvṛtāyāḥ satyadhvṛtābhyām satyadhvṛtābhyaḥ
Genitivesatyadhvṛtāyāḥ satyadhvṛtayoḥ satyadhvṛtānām
Locativesatyadhvṛtāyām satyadhvṛtayoḥ satyadhvṛtāsu

Adverb -satyadhvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria