Declension table of ?satyadharmatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyadharmatīrthaḥ satyadharmatīrthau satyadharmatīrthāḥ
Vocativesatyadharmatīrtha satyadharmatīrthau satyadharmatīrthāḥ
Accusativesatyadharmatīrtham satyadharmatīrthau satyadharmatīrthān
Instrumentalsatyadharmatīrthena satyadharmatīrthābhyām satyadharmatīrthaiḥ satyadharmatīrthebhiḥ
Dativesatyadharmatīrthāya satyadharmatīrthābhyām satyadharmatīrthebhyaḥ
Ablativesatyadharmatīrthāt satyadharmatīrthābhyām satyadharmatīrthebhyaḥ
Genitivesatyadharmatīrthasya satyadharmatīrthayoḥ satyadharmatīrthānām
Locativesatyadharmatīrthe satyadharmatīrthayoḥ satyadharmatīrtheṣu

Compound satyadharmatīrtha -

Adverb -satyadharmatīrtham -satyadharmatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria