Declension table of ?satyadharmaparāyaṇā

Deva

FeminineSingularDualPlural
Nominativesatyadharmaparāyaṇā satyadharmaparāyaṇe satyadharmaparāyaṇāḥ
Vocativesatyadharmaparāyaṇe satyadharmaparāyaṇe satyadharmaparāyaṇāḥ
Accusativesatyadharmaparāyaṇām satyadharmaparāyaṇe satyadharmaparāyaṇāḥ
Instrumentalsatyadharmaparāyaṇayā satyadharmaparāyaṇābhyām satyadharmaparāyaṇābhiḥ
Dativesatyadharmaparāyaṇāyai satyadharmaparāyaṇābhyām satyadharmaparāyaṇābhyaḥ
Ablativesatyadharmaparāyaṇāyāḥ satyadharmaparāyaṇābhyām satyadharmaparāyaṇābhyaḥ
Genitivesatyadharmaparāyaṇāyāḥ satyadharmaparāyaṇayoḥ satyadharmaparāyaṇānām
Locativesatyadharmaparāyaṇāyām satyadharmaparāyaṇayoḥ satyadharmaparāyaṇāsu

Adverb -satyadharmaparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria