Declension table of ?satyadharmaparāyaṇa

Deva

NeuterSingularDualPlural
Nominativesatyadharmaparāyaṇam satyadharmaparāyaṇe satyadharmaparāyaṇāni
Vocativesatyadharmaparāyaṇa satyadharmaparāyaṇe satyadharmaparāyaṇāni
Accusativesatyadharmaparāyaṇam satyadharmaparāyaṇe satyadharmaparāyaṇāni
Instrumentalsatyadharmaparāyaṇena satyadharmaparāyaṇābhyām satyadharmaparāyaṇaiḥ
Dativesatyadharmaparāyaṇāya satyadharmaparāyaṇābhyām satyadharmaparāyaṇebhyaḥ
Ablativesatyadharmaparāyaṇāt satyadharmaparāyaṇābhyām satyadharmaparāyaṇebhyaḥ
Genitivesatyadharmaparāyaṇasya satyadharmaparāyaṇayoḥ satyadharmaparāyaṇānām
Locativesatyadharmaparāyaṇe satyadharmaparāyaṇayoḥ satyadharmaparāyaṇeṣu

Compound satyadharmaparāyaṇa -

Adverb -satyadharmaparāyaṇam -satyadharmaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria