Declension table of ?satyadharman

Deva

MasculineSingularDualPlural
Nominativesatyadharmā satyadharmāṇau satyadharmāṇaḥ
Vocativesatyadharman satyadharmāṇau satyadharmāṇaḥ
Accusativesatyadharmāṇam satyadharmāṇau satyadharmaṇaḥ
Instrumentalsatyadharmaṇā satyadharmabhyām satyadharmabhiḥ
Dativesatyadharmaṇe satyadharmabhyām satyadharmabhyaḥ
Ablativesatyadharmaṇaḥ satyadharmabhyām satyadharmabhyaḥ
Genitivesatyadharmaṇaḥ satyadharmaṇoḥ satyadharmaṇām
Locativesatyadharmaṇi satyadharmaṇoḥ satyadharmasu

Compound satyadharma -

Adverb -satyadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria