Declension table of ?satyadharma

Deva

NeuterSingularDualPlural
Nominativesatyadharmam satyadharme satyadharmāṇi
Vocativesatyadharma satyadharme satyadharmāṇi
Accusativesatyadharmam satyadharme satyadharmāṇi
Instrumentalsatyadharmeṇa satyadharmābhyām satyadharmaiḥ
Dativesatyadharmāya satyadharmābhyām satyadharmebhyaḥ
Ablativesatyadharmāt satyadharmābhyām satyadharmebhyaḥ
Genitivesatyadharmasya satyadharmayoḥ satyadharmāṇām
Locativesatyadharme satyadharmayoḥ satyadharmeṣu

Compound satyadharma -

Adverb -satyadharmam -satyadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria