Declension table of ?satyadharma

Deva

MasculineSingularDualPlural
Nominativesatyadharmaḥ satyadharmau satyadharmāḥ
Vocativesatyadharma satyadharmau satyadharmāḥ
Accusativesatyadharmam satyadharmau satyadharmān
Instrumentalsatyadharmeṇa satyadharmābhyām satyadharmaiḥ satyadharmebhiḥ
Dativesatyadharmāya satyadharmābhyām satyadharmebhyaḥ
Ablativesatyadharmāt satyadharmābhyām satyadharmebhyaḥ
Genitivesatyadharmasya satyadharmayoḥ satyadharmāṇām
Locativesatyadharme satyadharmayoḥ satyadharmeṣu

Compound satyadharma -

Adverb -satyadharmam -satyadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria