Declension table of ?satyadhanā

Deva

FeminineSingularDualPlural
Nominativesatyadhanā satyadhane satyadhanāḥ
Vocativesatyadhane satyadhane satyadhanāḥ
Accusativesatyadhanām satyadhane satyadhanāḥ
Instrumentalsatyadhanayā satyadhanābhyām satyadhanābhiḥ
Dativesatyadhanāyai satyadhanābhyām satyadhanābhyaḥ
Ablativesatyadhanāyāḥ satyadhanābhyām satyadhanābhyaḥ
Genitivesatyadhanāyāḥ satyadhanayoḥ satyadhanānām
Locativesatyadhanāyām satyadhanayoḥ satyadhanāsu

Adverb -satyadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria