Declension table of ?satyadhana

Deva

NeuterSingularDualPlural
Nominativesatyadhanam satyadhane satyadhanāni
Vocativesatyadhana satyadhane satyadhanāni
Accusativesatyadhanam satyadhane satyadhanāni
Instrumentalsatyadhanena satyadhanābhyām satyadhanaiḥ
Dativesatyadhanāya satyadhanābhyām satyadhanebhyaḥ
Ablativesatyadhanāt satyadhanābhyām satyadhanebhyaḥ
Genitivesatyadhanasya satyadhanayoḥ satyadhanānām
Locativesatyadhane satyadhanayoḥ satyadhaneṣu

Compound satyadhana -

Adverb -satyadhanam -satyadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria