Declension table of ?satyadhāmanā

Deva

FeminineSingularDualPlural
Nominativesatyadhāmanā satyadhāmane satyadhāmanāḥ
Vocativesatyadhāmane satyadhāmane satyadhāmanāḥ
Accusativesatyadhāmanām satyadhāmane satyadhāmanāḥ
Instrumentalsatyadhāmanayā satyadhāmanābhyām satyadhāmanābhiḥ
Dativesatyadhāmanāyai satyadhāmanābhyām satyadhāmanābhyaḥ
Ablativesatyadhāmanāyāḥ satyadhāmanābhyām satyadhāmanābhyaḥ
Genitivesatyadhāmanāyāḥ satyadhāmanayoḥ satyadhāmanānām
Locativesatyadhāmanāyām satyadhāmanayoḥ satyadhāmanāsu

Adverb -satyadhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria