Declension table of ?satyadhāman

Deva

NeuterSingularDualPlural
Nominativesatyadhāma satyadhāmnī satyadhāmāni
Vocativesatyadhāman satyadhāma satyadhāmnī satyadhāmāni
Accusativesatyadhāma satyadhāmnī satyadhāmāni
Instrumentalsatyadhāmnā satyadhāmabhyām satyadhāmabhiḥ
Dativesatyadhāmne satyadhāmabhyām satyadhāmabhyaḥ
Ablativesatyadhāmnaḥ satyadhāmabhyām satyadhāmabhyaḥ
Genitivesatyadhāmnaḥ satyadhāmnoḥ satyadhāmnām
Locativesatyadhāmni satyadhāmani satyadhāmnoḥ satyadhāmasu

Compound satyadhāma -

Adverb -satyadhāma -satyadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria