Declension table of ?satyadhāman

Deva

MasculineSingularDualPlural
Nominativesatyadhāmā satyadhāmānau satyadhāmānaḥ
Vocativesatyadhāman satyadhāmānau satyadhāmānaḥ
Accusativesatyadhāmānam satyadhāmānau satyadhāmnaḥ
Instrumentalsatyadhāmnā satyadhāmabhyām satyadhāmabhiḥ
Dativesatyadhāmne satyadhāmabhyām satyadhāmabhyaḥ
Ablativesatyadhāmnaḥ satyadhāmabhyām satyadhāmabhyaḥ
Genitivesatyadhāmnaḥ satyadhāmnoḥ satyadhāmnām
Locativesatyadhāmni satyadhāmani satyadhāmnoḥ satyadhāmasu

Compound satyadhāma -

Adverb -satyadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria