Declension table of ?satyadhṛti_ā

Deva

FeminineSingularDualPlural
Nominativesatyadhṛti_ā satyadhṛti_e satyadhṛti_āḥ
Vocativesatyadhṛti_e satyadhṛti_e satyadhṛti_āḥ
Accusativesatyadhṛti_ām satyadhṛti_e satyadhṛti_āḥ
Instrumentalsatyadhṛti_ayā satyadhṛti_ābhyām satyadhṛti_ābhiḥ
Dativesatyadhṛti_āyai satyadhṛti_ābhyām satyadhṛti_ābhyaḥ
Ablativesatyadhṛti_āyāḥ satyadhṛti_ābhyām satyadhṛti_ābhyaḥ
Genitivesatyadhṛti_āyāḥ satyadhṛti_ayoḥ satyadhṛti_ānām
Locativesatyadhṛti_āyām satyadhṛti_ayoḥ satyadhṛti_āsu

Adverb -satyadhṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria