Declension table of ?satyadhṛti

Deva

MasculineSingularDualPlural
Nominativesatyadhṛtiḥ satyadhṛtī satyadhṛtayaḥ
Vocativesatyadhṛte satyadhṛtī satyadhṛtayaḥ
Accusativesatyadhṛtim satyadhṛtī satyadhṛtīn
Instrumentalsatyadhṛtinā satyadhṛtibhyām satyadhṛtibhiḥ
Dativesatyadhṛtaye satyadhṛtibhyām satyadhṛtibhyaḥ
Ablativesatyadhṛteḥ satyadhṛtibhyām satyadhṛtibhyaḥ
Genitivesatyadhṛteḥ satyadhṛtyoḥ satyadhṛtīnām
Locativesatyadhṛtau satyadhṛtyoḥ satyadhṛtiṣu

Compound satyadhṛti -

Adverb -satyadhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria