Declension table of ?satyadhṛta

Deva

MasculineSingularDualPlural
Nominativesatyadhṛtaḥ satyadhṛtau satyadhṛtāḥ
Vocativesatyadhṛta satyadhṛtau satyadhṛtāḥ
Accusativesatyadhṛtam satyadhṛtau satyadhṛtān
Instrumentalsatyadhṛtena satyadhṛtābhyām satyadhṛtaiḥ satyadhṛtebhiḥ
Dativesatyadhṛtāya satyadhṛtābhyām satyadhṛtebhyaḥ
Ablativesatyadhṛtāt satyadhṛtābhyām satyadhṛtebhyaḥ
Genitivesatyadhṛtasya satyadhṛtayoḥ satyadhṛtānām
Locativesatyadhṛte satyadhṛtayoḥ satyadhṛteṣu

Compound satyadhṛta -

Adverb -satyadhṛtam -satyadhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria