Declension table of ?satyadevā

Deva

FeminineSingularDualPlural
Nominativesatyadevā satyadeve satyadevāḥ
Vocativesatyadeve satyadeve satyadevāḥ
Accusativesatyadevām satyadeve satyadevāḥ
Instrumentalsatyadevayā satyadevābhyām satyadevābhiḥ
Dativesatyadevāyai satyadevābhyām satyadevābhyaḥ
Ablativesatyadevāyāḥ satyadevābhyām satyadevābhyaḥ
Genitivesatyadevāyāḥ satyadevayoḥ satyadevānām
Locativesatyadevāyām satyadevayoḥ satyadevāsu

Adverb -satyadevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria