Declension table of satyadeva

Deva

NeuterSingularDualPlural
Nominativesatyadevam satyadeve satyadevāni
Vocativesatyadeva satyadeve satyadevāni
Accusativesatyadevam satyadeve satyadevāni
Instrumentalsatyadevena satyadevābhyām satyadevaiḥ
Dativesatyadevāya satyadevābhyām satyadevebhyaḥ
Ablativesatyadevāt satyadevābhyām satyadevebhyaḥ
Genitivesatyadevasya satyadevayoḥ satyadevānām
Locativesatyadeve satyadevayoḥ satyadeveṣu

Compound satyadeva -

Adverb -satyadevam -satyadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria