Declension table of ?satyadarśin

Deva

NeuterSingularDualPlural
Nominativesatyadarśi satyadarśinī satyadarśīni
Vocativesatyadarśin satyadarśi satyadarśinī satyadarśīni
Accusativesatyadarśi satyadarśinī satyadarśīni
Instrumentalsatyadarśinā satyadarśibhyām satyadarśibhiḥ
Dativesatyadarśine satyadarśibhyām satyadarśibhyaḥ
Ablativesatyadarśinaḥ satyadarśibhyām satyadarśibhyaḥ
Genitivesatyadarśinaḥ satyadarśinoḥ satyadarśinām
Locativesatyadarśini satyadarśinoḥ satyadarśiṣu

Compound satyadarśi -

Adverb -satyadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria