Declension table of ?satyabodhatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyabodhatīrthaḥ satyabodhatīrthau satyabodhatīrthāḥ
Vocativesatyabodhatīrtha satyabodhatīrthau satyabodhatīrthāḥ
Accusativesatyabodhatīrtham satyabodhatīrthau satyabodhatīrthān
Instrumentalsatyabodhatīrthena satyabodhatīrthābhyām satyabodhatīrthaiḥ satyabodhatīrthebhiḥ
Dativesatyabodhatīrthāya satyabodhatīrthābhyām satyabodhatīrthebhyaḥ
Ablativesatyabodhatīrthāt satyabodhatīrthābhyām satyabodhatīrthebhyaḥ
Genitivesatyabodhatīrthasya satyabodhatīrthayoḥ satyabodhatīrthānām
Locativesatyabodhatīrthe satyabodhatīrthayoḥ satyabodhatīrtheṣu

Compound satyabodhatīrtha -

Adverb -satyabodhatīrtham -satyabodhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria