Declension table of ?satyabodha

Deva

MasculineSingularDualPlural
Nominativesatyabodhaḥ satyabodhau satyabodhāḥ
Vocativesatyabodha satyabodhau satyabodhāḥ
Accusativesatyabodham satyabodhau satyabodhān
Instrumentalsatyabodhena satyabodhābhyām satyabodhaiḥ satyabodhebhiḥ
Dativesatyabodhāya satyabodhābhyām satyabodhebhyaḥ
Ablativesatyabodhāt satyabodhābhyām satyabodhebhyaḥ
Genitivesatyabodhasya satyabodhayoḥ satyabodhānām
Locativesatyabodhe satyabodhayoḥ satyabodheṣu

Compound satyabodha -

Adverb -satyabodham -satyabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria