Declension table of ?satyabhūya

Deva

NeuterSingularDualPlural
Nominativesatyabhūyam satyabhūye satyabhūyāni
Vocativesatyabhūya satyabhūye satyabhūyāni
Accusativesatyabhūyam satyabhūye satyabhūyāni
Instrumentalsatyabhūyena satyabhūyābhyām satyabhūyaiḥ
Dativesatyabhūyāya satyabhūyābhyām satyabhūyebhyaḥ
Ablativesatyabhūyāt satyabhūyābhyām satyabhūyebhyaḥ
Genitivesatyabhūyasya satyabhūyayoḥ satyabhūyānām
Locativesatyabhūye satyabhūyayoḥ satyabhūyeṣu

Compound satyabhūya -

Adverb -satyabhūyam -satyabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria