Declension table of ?satyabhedinī

Deva

FeminineSingularDualPlural
Nominativesatyabhedinī satyabhedinyau satyabhedinyaḥ
Vocativesatyabhedini satyabhedinyau satyabhedinyaḥ
Accusativesatyabhedinīm satyabhedinyau satyabhedinīḥ
Instrumentalsatyabhedinyā satyabhedinībhyām satyabhedinībhiḥ
Dativesatyabhedinyai satyabhedinībhyām satyabhedinībhyaḥ
Ablativesatyabhedinyāḥ satyabhedinībhyām satyabhedinībhyaḥ
Genitivesatyabhedinyāḥ satyabhedinyoḥ satyabhedinīnām
Locativesatyabhedinyām satyabhedinyoḥ satyabhedinīṣu

Compound satyabhedini - satyabhedinī -

Adverb -satyabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria