Declension table of ?satyabhārata

Deva

MasculineSingularDualPlural
Nominativesatyabhārataḥ satyabhāratau satyabhāratāḥ
Vocativesatyabhārata satyabhāratau satyabhāratāḥ
Accusativesatyabhāratam satyabhāratau satyabhāratān
Instrumentalsatyabhāratena satyabhāratābhyām satyabhārataiḥ satyabhāratebhiḥ
Dativesatyabhāratāya satyabhāratābhyām satyabhāratebhyaḥ
Ablativesatyabhāratāt satyabhāratābhyām satyabhāratebhyaḥ
Genitivesatyabhāratasya satyabhāratayoḥ satyabhāratānām
Locativesatyabhārate satyabhāratayoḥ satyabhārateṣu

Compound satyabhārata -

Adverb -satyabhāratam -satyabhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria